Shabd Roop of Janani (Ikarant Striling)


What is Shabd Roop of Janani? Know below (शब्द रूप) shabd roop of janani in sanskrit grammar. जननी ke Ikarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाजननीजनन्यौजनन्यः
द्वितीयाजननीम्जनन्यौजननीः
तृतीयाजनन्याजननीभ्याम्जननिभिः
चर्तुथीजनन्यैजननीभ्याम्जननीभ्यः
पन्चमीजनन्याःजननीभ्याम्जननीभ्यः
षष्ठीजनन्याःजनन्योःजननीनाम्
सप्तमीजनन्याम्जनन्योःजननीषु
सम्बोधनहे जननिहे जनन्यौहे जनन्यः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Janta
(जनता - अकारान्त स्त्रीलिंग)
Jantu
(जन्तु - अकारान्त)
Jantu
(जन्तु - उकारान्त पुंल्लिंग)
Jati
(जाति - इकारान्त स्त्रीलिंग)
Kamal
(कमल - नपुंसकलिंग)
Kanak
(कनक - अकारान्त)
Kanya
(कन्या)
Kapi
(कपि - इकारान्त पुंल्लिंग)
Karm
(कर्म)
Karman
(कर्मन्)
Kaun
(कौन - नपुंसकलिंग)
Kaun
(कौन - पुंल्लिंग)
Kaun
(कौन - स्त्रीलिंग)
Kavi
(कवि)
Khargosh
(खरगोश)
Kim
(किम् - नपुंसकलिंग)
Kim
(किम् - पुंल्लिंग)
Kim
(किम् - स्त्रीलिंग)
Kokila
(कोकिला)
Koyal
(कोयल)
जानें कुछ नयी रोचक चीजे भी :